A 483-5 Durgāsaptaśatī
Manuscript culture infobox
Filmed in: A 483/5
Title: Devīmāhātmya
Dimensions: 20.3 x 9.0 cm x 70 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK /2379
Remarks:
Reel No. A 483/5
Inventory No. 18132
Title Durgāsaptaśatī
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Thyasaphu
State incomplete
Size 20.3 x 9.0 cm
Binding Hole(s)
Folios 70
Lines per Folio 7
Foliation
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. /2379
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ || ||
gaṇapatiṃ ca heraṃba vighnarājo vināyakaṃ ||
devīputraṃ mahātejo mahābalaparākramaṃ || 1 ||
mahodaraṃ mahākāyam ekadaṃṣṭragajānanaṃ ||
śvetavarṇaṃ mahādīptaṃ trinetraṃ gaṇanāyakaṃ || 2 ||
akṣamālāṃ svadantañ ca dakṣiṇena vidhāriṇaṃ ||
parśuṃ modakapātrañ ca vāmahaste vidhāriṇaṃ || 3 || (exp. 3t1–5)
End
indrāṇī indramātā ca īndraśaktī parāyaṇā ||
śivadūti karālī ca mṛtyuś ca parameśvarī ||
vārāhi nārasiṃhī ca bhīmā bhairavanādinī ||
śrutismṛtidhṛtir medhā vidyā lakṣmī sarasvatī ||
anaṃtā vijayāparṇā mānastokāparājitā ||
bhavānī pārvati durgā haimavatyaṃbikā śivā ||
etair nāmapadair divyai stutā śakreṇa dhīmatā ||
śatam āvarttayed yas tu mucyate vyādhibaṃdhanāt ||
āvarttaye sahasraṃ tu vāṃchitaṃ labhate phalaṃ || ||
iti śrī indrākṣī saṃpūrṇaṃ || ||
oṃ hrīṃ hruṃ oṃ aiṃ aiṃ klīṃ sauṃ bhaya 2 mohaya kīlaya 2 svāhā mārkkaṇḍeyapurāṇe aiṃ hrīṃ klīṃ cāmuṇḍāya vicce svāhā || hāhārāvatantre || oṃ aiṃ hrīṃ krīṃ klīṃ namaḥ || saptasatisrāpamocana (!) || oṃ khaṃ khāṃ khaṃ phaṭ prāṇagrahāsi 2 huṃ phaṭ sarvvaśatrusaṃhāraṇāya śanabhasālūbhāṃ ya pakṣirājāya huṃ phaṭ svāhā || (exp. 72t1–b6)
Colophon
iti śrīmārkkaṇḍeyapurāṇe śāvarṇike manvaṃtare devīmāhātmye surathavaiśyavarapradānaṃ nāma saṃpūrṇaṃ || || śubham || || (exp. 71t5–7)
Microfilm Details
Reel No. A 483/5
Date of Filming 21-02-1973
Exposures 74
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RT
Date 03-05-2012
Bibliography